वांछित मन्त्र चुनें
आर्चिक को चुनें

मृ꣣ज꣡न्ति꣢ त्वा꣣ द꣢श꣣ क्षि꣡पो꣢ हि꣣न्व꣡न्ति꣢ स꣣प्त꣢ धी꣣त꣡यः꣢ । अ꣢नु꣣ वि꣡प्रा꣢ अमादिषुः ॥११८१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

मृजन्ति त्वा दश क्षिपो हिन्वन्ति सप्त धीतयः । अनु विप्रा अमादिषुः ॥११८१॥

मन्त्र उच्चारण
पद पाठ

मृ꣣ज꣡न्ति꣢ । त्वा꣣ । द꣡श꣢꣯ । क्षि꣡पः꣢꣯ । हि꣣न्व꣡न्ति꣢ । स꣣प्त꣢ । धी꣣त꣡यः꣢ । अ꣡नु꣢꣯ । वि꣡प्राः꣢꣯ । वि । प्राः꣣ । अमादिषुः ॥११८१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1181 | (कौथोम) 5 » 1 » 2 » 4 | (रानायाणीय) 9 » 1 » 2 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में जीवात्मा का विषय है।

पदार्थान्वयभाषाः -

हे (सोम) कर्मानुसार मानव-शरीर में भेजे गए जीवात्मन् ! (दश क्षिपः) दस प्राण (त्वा) तुझे (मृजन्ति) अलंकृत करते हैं। (सप्त धीतयः) मन, बुद्धि और पाँच ज्ञानेन्द्रियाँ ये सात ज्ञान-साधन तुझे(हिन्वन्ति) तृप्त करते हैं। (विप्राः) मेधावी विद्वज्जन तुझे (अनु अमादिषुः) साथ-साथ उत्साहित करते हैं ॥४॥

भावार्थभाषाः -

जीवात्मा को परमेश्वर ने सब परमोत्कृष्ट साधनों के साथ शरीर में प्रविष्ट किया है, अतः वहाँ निवास करते हुए उसे पूर्ण उन्नति करनी चाहिए ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ जीवात्मविषय उच्यते।

पदार्थान्वयभाषाः -

हे सोम कर्मानुसारं मानवदेहे प्रेरित जीवात्मन् ! (दश क्षिपः) दशसंख्यकाः प्राणाः (त्वा) त्वाम् (मृजन्ति) अलङ्कुर्वन्ति [क्षिप्यन्ते स्वस्वस्थानेषु याः ताः क्षिपः।] किञ्च (सप्त धीतयः) सप्तसंख्यकानि मनोबुद्धिसहितानि पञ्च ज्ञानेन्द्रियाणि, त्वाम् (हिन्वन्ति) प्रीणयन्ति [हिवि प्रीणनार्थः, भ्वादिः।]। (विप्राः) मेधाविनो विद्वज्जनाः, त्वाम् (अनु अमादिषुः) अनुहर्षयन्ति। [अत्र लडर्थे लुङ्] ॥४॥

भावार्थभाषाः -

जीवात्मा परमेश्वरेण सर्वैः परमोत्कृष्टैः साधनैः सह शरीरं प्रवेशितोऽस्ति, अतस्तत्र निवसता तेन चरमोन्नतिः साधनीया ॥४॥

टिप्पणी: १. ऋ० ९।८।४।